वांछित मन्त्र चुनें

तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि । आदित्पति॑र्न ओहसे ॥

अंग्रेज़ी लिप्यंतरण

turīyaṁ nāma yajñiyaṁ yadā karas tad uśmasi | ād it patir na ohase ||

पद पाठ

तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ । आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥ ८.८०.९

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:9 | अष्टक:6» अध्याय:5» वर्ग:36» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! (नः) हम लोगों के (वाजयुं) विजयाभिलाषी (रथं) रथ को (अव) बचा। (ते) तुम्हारे लिये (किं+इत्) सर्व कर्म (परि) सर्व प्रकार से (सुकरं) सहज है अर्थात् तुम्हारे लिये अशक्य कुछ नहीं, इस हेतु महासंग्राम में (अस्मान्) हम लोगों को (जिग्युषः) विजेता (सुकृधि) अच्छे प्रकार कीजिये ॥६॥
भावार्थभाषाः - ईश्वर हम लोगों के रथ को विजयी और हमको विजेता बनावे ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! वाजयुं=विजयाभिलाषिणम्। नः=अस्माकं रथम्। अव=रक्ष। ते=तव। किमित्=किमपि सर्वं परि परितः। सुकरं=तव कर्तुमशक्यं न किञ्चिदस्ति। तस्माद् अस्मान् जिग्युषः=जेतॄन्। सुकृधि=सुष्ठु कुरु ॥६॥